Thursday, April 30, 2015

Sri-Vidya BalaTripuraSundari Mantra .... श्रीविद्याबालात्रिपुरसुन्दरी-मन्त्रः

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

|| श्रीविद्याबालात्रिपुरसुन्दरी-मन्त्रः ||
अस्य श्रीविद्याबालात्रिपुरसुन्दरी - महामन्त्रस्य |
दक्षिणामूर्ति  ऋषि:| गायत्री  छन्द:|  बालात्रिपुरसुन्दरी देवता
ऐं  बीजं | सौ: शक्ति:| क्लीं कीलकम्
श्रीबालात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ऐं अंगुष्ठाभ्यां नमः ।  क्लीं तर्जनीभ्यां नमः ।
सौ:  मध्यमाभ्यां नमः । 
ऐं  अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । 
सौ: करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ऐं  हृदयाय नमः । क्लीं शिरसे स्वाहा ।
सौ: शिखायै वषट् । 
ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् ।
सौ: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरुणकिरण जालै-रंचिताशावकाशा
विधृत-जपपटीका-पुस्तकाभीति-हस्ता । 
इतर-कर-वराढ्या फुह्लकह्लार -संस्था   
निवसतु हृदि बाला नित्यकल्याणशीला || 

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ - ऐं क्लीं सौ: - सौ: क्लीं ऐं || 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरुणकिरण जालै-रंचिताशावकाशा
विधृत-जपपटीका-पुस्तकाभीति-हस्ता । 
इतर-कर-वराढ्या फुह्लकह्लार -संस्था   
निवसतु हृदि बाला नित्यकल्याणशीला || 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....