Tuesday, March 24, 2015

Sri Ram-Taarak Mantra .......श्री रामतारक मन्त्रः

।| श्री रामतारक मन्त्रः |।
अस्य श्रीरामतारक - महामन्त्रस्य |
ब्रह्मा  ऋषि:| गायत्री छन्द:|  श्रीरामो देवता
रां  बीजं | रीं शक्ति:| रुं कीलकम्
श्रीरामचन्द्र-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
रां अंगुष्ठाभ्यां नमः । रीं  तर्जनीभ्यां नमः । रुं मध्यमाभ्यां नमः । 
रैं अनामिकाभ्यां नमः । रौं  कनिष्ठिकाभ्यां नमः । 
र:  करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
रां हृदयाय नमः । रीं  शिरसे स्वाहा । रुं मंशिखायै वषट् । 
रैं कवचाय हुं । रौं नेत्रत्रयाय वौषट् । र:  अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
कालाम्भोधर-कान्ति-कान्त-मनिशं वीरासनाध्यासिनम् 
मुद्रां ज्ञानमयीम् दधानमपरं हस्ताम्बुजम् जानुनि । 
सीताम् पार्श्वगताम् सरोरुहकरां विद्युन्निभां राघवं 
पश्यन्तं मुकुटांगदादि-विविधैः कल्पोज्ज्वलांगम् भजे ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:|| 
 ।|  रां  रामाय  नम: |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  
.....

Monday, March 23, 2015

Sri Ram-Raksha Mantra.....श्री रामरक्षा महामन्त्रः

।। श्रीरामरक्षा महामन्त्रः ।।

अस्य श्रीरामरक्षा - महामन्त्रस्य |
अंगन्यास 
बुधकौशिक ऋषि:| गायत्री छन्द:|  श्रीरामचन्द्रो देवता
श्रीराम इति बीजं | जय जय राम इति शक्ति:| जय राम इति कीलकम्
श्रीरामचन्द्र-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
श्रीराम  अंगुष्ठाभ्यां नमः । जय राम  तर्जनीभ्यां नमः । जय जय राम मध्यमाभ्यां नमः । 
श्रीराम अनामिकाभ्यां नमः । जय राम कनिष्ठिकाभ्यां नमः । 
जय जय राम करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
श्रीराम हृदयाय नमः । जय राम  शिरसे स्वाहा । जय जय राम मंशिखायै वषट् । 
श्रीराम कवचाय हुं । जय राम नेत्रत्रयाय वौषट् । जय जय राम अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
शान्तं शाश्वतं प्रमेयमनघं निर्वाण-शांतिप्रदं
ब्रह्मा-शंभु-फणीन्द्र-सेव्य-मनिशं वेदान्तवेद्यं विभुम् । 
रामाख्यं जगदीश्वरं सुरगुरुं माया-मनुष्यं हरिं 
वन्देSहं करुणाकरं रघुवरं भूपाल-चूड़ामणिम् || 

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:|| 
 ।|  श्रीराम,  जय राम,  जय जय राम |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  

नान्या स्पृहा रघुपते हृदयेSस्मदीये 
सत्यं वदामि च भवान् अखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुंगव निर्भरां मे
कामादि-दोष-रहितं कुरु मानसं च ||


.....

Sunday, March 22, 2015

Hayagriva Mantra ......हयग्रीव मंत्रः

।। श्री हयग्रीव मंत्रः ।। 
अस्य श्री हयग्रीव - महामन्त्रस्य |
अंगन्यास 
ब्रह्मा ऋषि:| अनुष्टुप् छन्द:|  श्री हयग्रीव: परमात्मा देवता
हकारं बीजं | यकारं शक्ति:| ग्रीवः कीलकम् | 
श्रीहयग्रीव-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
उद्गीथ प्रणवोद्गीथ अंगुष्ठाभ्यां नमः ।  सर्ववागीश्वरेश्वर  तर्जनीभ्यां नमः ।  
सर्ववेदमयाचिन्त्य मध्यमाभ्यां नमः । 
सर्वं  बोधय बोधय अनामिकाभ्यां नमः ।   उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर कनिष्ठिकाभ्यां नमः । 
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
उद्गीथ प्रणवोद्गीथ हृदयाय नमः । सर्ववागीश्वरेश्वर  शिरसे स्वाहा ।  
सर्ववेदमयाचिन्त्य शिखायै वषट् । 
सर्वं  बोधय बोधय कवचाय हुं । उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर नेत्रत्रयाय वौषट् ।  
 सर्ववेदमयाचिन्त्य सर्वं  बोधय बोधय अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम्। 
आधारं सर्वविद्यानां हयग्रीव-मुपास्महे ||  
pronounce as  हयग्रीवम्-उपास्महे
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||
उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर। 
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय ||
ud-geetha pranavod-geetha sarwa-vaageeshwareshwara
sarwa-vedamayaa-chintya sarwam bodhaya bodhaya

உத்கீத ப்ரனவோத்கீத  ர்வ வாகீஸ்வறேஷ்வர 
ர்வ வேதமயா சின்த்ய  ர்வம் பொதய  பொதய 
Link to video ....... 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम्। 
आधारं सर्वविद्यानां हयग्रीव-मुपास्महे ||
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  
.....
Picture Courtesy ..... see link 

Gayatri Mantra ...... गायत्री मंत्र:

|| गायत्री मंत्र:  ||

अस्य श्री गायत्री महामन्त्रस्य |
अंगन्यास 
सावित्र्या ऋषि:-विश्वामित्रः | निचृद्गायत्री छन्द:|  सविता देवता
तत्सवितुर्वरेण्यं बीजं | धियो यो नः प्रचोदयात् शक्ति:| भर्गो देवस्य धीमहि कीलकम्
गायत्री-प्रसाद-सिद्धयर्थे जपे विनियोग:||
 
करन्यास:
तत्सवितुर्ब्रह्मात्मने अंगुष्ठाभ्यां नमः ।  वरेण्यं विष्णवात्मने तर्जनीभ्यां नमः ।
भर्गोदेवस्य रुद्रात्मने मध्यमाभ्यां नमः । 
धीमहि ईश्वरात्मने अनामिकाभ्यां नमः । धियो यो नः सदाशिवात्मने कनिष्ठिकाभ्यां नमः । 
प्रचोदयात् परमात्मने करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । वरेण्यं विष्णवात्मने शिरसे स्वाहा ।
भर्गोदेवस्य रुद्रात्मने शिखायै वषट् । 
धीमहि ईश्वरात्मने कवचाय हुं । धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् ।
प्रचोदयात् परमात्मने अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
मुक्ता विद्रुमहेम नील धवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुकलां 
निबद्धरत्नमकुटां तत्वार्थ-वर्णात्मिकाम् । 
गायत्रीं वरदांSभयांकुशकशा: शुभ्रं कपालं गदां
शंखं चक्रमथारविंदयुगळम् हस्तैर्वहन्तीं भजे || 

अक्षस्रक्-कुण्टिकां-हस्तां शुद्धस्फटिक-निर्मलाम् ।
सर्वविद्या- मयीं वन्दे गायत्रीं वेदमातरम् ||
यो देवः सवितास्माकं धियोधर्माधि गोचराः ।
प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ||

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ । भूर्भुवः स्वः । तत्सवितुर्वरेण्यम् । 
भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् || 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||

उपस्थानम् ||
उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि । 
ब्राह्मणेभ्यो हनुज्ञानं गच्छ देवि यथा सुखम् ||
.....

Gayatri Mantra........ Glory, Meaning, Benefits...

an extract from Japa Yoga by Swami Sivananda - a Divine Life Society Publication copies of their publications may also be obtained from Giri Trading Agency Sales@giri.in

Meaning of Gayatri Mantra
as described by Gurudev
Swami Sivanandaji Maharaj of Rishikesh

ॐ । भूर्भुवः स्वः । तत् सवितुर्वरेण्यम् । 
भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् || 

symbol of Para Brahman  
......... 1
भूः bhoo loka physical plane
भुवः antariksha loka astral plane
स्वः swarga loka celestial abode
......... 2
तत् that, transcendental, Paramatman 
सवितु: creator - supreme being
वरेण्यम् worthy of worship
......... 3
भर्गः remover of sins & ignorance
देवस्य  shining - resplendent
धीमहि  we meditate
......... 4
धियः  buddhi/intellect/understanding
यः  which - who
नः  our
प्रचोदयात् enlighten - guide - impel
......... 5
We meditate on that Ishwara's Glory
one who has created this Universe
one who is worthy of worship
one who is the embodiment of Knowledge & Light
one who is the remover of all sins and ignorance
May HE enlighten our intellect

while chanting Gayatri
one should pause a little at every step
marked 1 to 5 above


Meaning of Gayatri Mantra has a very special meaning for me .... for Swamiji explained it to me on numerous occasions following my Sacred Thread ceremony (1958) at Vishwanatha Mandir-Sivananda Ashram. Starting from 1954, every alternate year, we used to spend a large part of our summer vacation at the Ashram Every time Swamiji spotted me - he used to ask me the Meaning - and yours truly could never get it right - being an embodiment of patience, Swamiji used to explain it all over again. Whenever I tried to hide, he played along ... it was such a pleasure to be in the presence of this Liberated Soul.

 


Benefits of Gayatri Japa
as explained by Swami Sivananda

Gayatri is Mother of the Vedas and is the destroyer of sins.
There is nothing more purifying on Earth as well the Heavens than Gayatri.
Japa of Gayatri brings the same fruit 
as the recitation of all Vedas together with Angas.
This single Mantra, repeated three times a day
brings great good ... Kalyaana कल्याण  or Moksha मोक्ष
It is Supreme Mantra of the Vedas.
It destroys all sins.
bestows splendid health,
beauty, strength, vigour, vitality and
magnetic aura in the face ..... Brahmic effulgence
.........
Gayatri eventually gives
Liberation or emancipation from
the cycle of birth and death.
............

The secret lore of the Upanishads is the essence of the four Vedas
while Gayatri with the three Vyahritis is
the essence of the Upanishads
One who knows and undertands Gayatri thus
is the real brahmana

Saturday, March 14, 2015

Prayer to Sun ... Yudhisthira .... अक्षय-पात्र

Dharmaraj Yudhistir offered prayers to
Lord Suryadeva
reciting the 108 names and obtained 
akshaya-patra अक्षय-पात्र 
which helped the Pandavas thru thick & thin during their exile


ॐ सूर्योSर्यमा भगस्त्वष्टा पूषार्क : सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ||१ || 
पृथ्वियापश्च तेजश्च खं वायुश्च परायणं ।
सोमो बृहस्पतिः शुक्रो बुधोSङ्गारक एव च  ||२ ||
इन्द्रो विवस्वांदीप्तांशु : शुचिः सौरिः शनैश्चरः ।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो  वैश्रवणो यमः ||३ ||
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां  पतिः ।
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ||४ ||
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
कलाकाष्ठामुहूर्ताश्च क्षपा यामास्तथा क्षणाः ||५ ||
 संवत्सरकरोSश्वत्थः कालचक्रो विभावसुः । 
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ||६ ||
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।
वरुणः सागरोंSशश्च जीमूतो जीवनोSरिहा ||७ ||
भूताश्रयो भूतपतिः सर्वलोक नमस्कृतः । 
स्त्रष्टा संवर्तको वन्हिः सर्वस्यादिरलोलुपः ||८ ||
 अनन्तः कपिलोभानुः कामदः सर्वतोमुखः ।
जयो विशालो वरद: सर्वभूतनिषेवितः ।|९||
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ।
धन्वन्तरिर्धूमकेतुरादिदेवोSदिते: सुतः ||१० ||
द्वादशात्मा रविर्दक्ष: पिता माता पितामह: ।
स्वर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् ||११ ||
देहकर्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ||१२||
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्महेश्वरः ||१३ ||
लोकसाक्षी त्रिलोकेश: कर्ता हर्ता तमिस्त्रहा ।
तपनस्तापनश्चैव  शुचिः सप्ताश्ववाहनः ||१४||
गभस्तिहस्तो ब्रह्मा च सर्वदेव नमस्कृत:।
एकविंशतिरित्येष स्तव  इष्टः सदा रवेः ||१५ ||
.......  

Tuesday, March 10, 2015

Sri Mahalakshmi Mantra

|| श्री महालक्ष्मी मंत्र:  ||

अस्य श्री महालक्ष्मी - महामन्त्रस्य |
अंगन्यास 
बृहस्पति ऋषि:| अनुष्टुप् छन्द:|  श्री महालक्ष्मी देवता
श्रीं बीजं | ह्रीं शक्ति:| ऐं  कीलकम्
श्रीमहालक्ष्मी-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ॐ श्रीं ह्रीं ऐं - ज्ञानाय अंगुष्ठाभ्यां नमः ।  महालक्ष्म्यै-ऐश्वर्याय तर्जनीभ्यां नमः ।
कमलधारिण्यै-शक्त्यै  मध्यमाभ्यां नमः । 
सिंहवाहिन्यै-बलाय  अनामिकाभ्यां नमः । स्वाहा-तेजसे कनिष्ठिकाभ्यां नमः । 
ॐ श्रीं स्वाहा - वीर्याय करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ॐ श्रीं ह्रीं ऐं - ज्ञानाय हृदयाय नमः । महालक्ष्म्यै-ऐश्वर्याय शिरसे स्वाहा ।
कमलधारिण्यै-शक्त्यै शिखायै वषट् । 
सिंहवाहिन्यै-बलाय कवचाय हुं । स्वाहा-तेजसे नेत्रत्रयाय वौषट् ।
ॐ श्रीं स्वाहा - वीर्याय अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरुणकमलसंस्था  तद्रजः पुंजवर्णा 
करकमल धृतेष्टाSभीति-युग्माम्बुजा च । 
मणिमकुट -विचित्राकल्प जातोज्ज्वलांगी
भवतु भुवनमाता सन्तत: श्रीः श्रियै नः ||

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ श्रीं ह्रीं ऐं
महालक्ष्म्यै - कमलधारिण्यै - सिंहवाहिन्यै 
स्वाहा   |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

Monday, March 9, 2015

Subrahmanya Panchadasakshari .....

|| श्री सुब्रह्मण्य-पंचदशाक्षरी-मन्त्रः || 
अस्य श्री सुब्रह्मण्य-पंचदशाक्षरी - महामन्त्रस्य |
अंगन्यास 
ब्रह्मा ऋषि:| गायत्री छन्द:|  श्री सुब्रह्मण्यो देवता
ॐ  श्रीं ह्रीं क्लीं इति बीजं | शरवणभव इति शक्ति:| ऐं ईं नं लं सौ: इति कीलकम् | 
श्रीसुब्रह्मण्य-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ॐ  श्रीं ह्रीं क्लीं अंगुष्ठाभ्यां नमः ।  ऐं ईं नं लं सौ: तर्जनीभ्यां नमः । शरवणभव मध्यमाभ्यां नमः । 
ॐ  श्रीं ह्रीं क्लीं अनामिकाभ्यां नमः ।  ऐं ईं नं लं सौ: कनिष्ठिकाभ्यां नमः । 
शरवणभव करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ॐ  श्रीं ह्रीं क्लीं हृदयाय नमः । ऐं ईं नं लं सौ:  शिरसे स्वाहा । शरवणभव शिखायै वषट् । 
ॐ  श्रीं ह्रीं क्लीं कवचाय हुं । ऐं ईं नं लं सौ: नेत्रत्रयाय वौषट् । शरवणभव अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
सिन्दूरारुण-मिन्दु-पद्म-जयिभिष्षड्भिर्मुखै-र्भासितम् 
कारुण्यामृत-पूर-सुन्दरतरै-र्भातं द्विषल्लोचनै:।  
बिभ्राणं वरमब्जयुग्म-मभयं शक्तिद्वयं कार्मुकम् 
खड्गं चर्मं पृषत्कमंकुशगदे वल्लिश-मीक्षे ह्रदि ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||
ॐ श्रीं ह्रीं क्लीं , ऐं ईं नं लं सौ: , शरवणभव |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
सिन्दूरारुण-मिन्दु-पद्म-जयिभिष्षड्भिर्मुखै-र्भासितम् 
कारुण्यामृत-पूर-सुन्दरतरै-र्भातं द्विषल्लोचनै:।  
बिभ्राणं वरमब्जयुग्म-मभयं शक्तिद्वयं कार्मुकम् 
खड्गं चर्मं पृषत्कमंकुशगदे वल्लिश-मीक्षे ह्रदि ||
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  
.....

Sunday, March 8, 2015

Shanti Mantra...... शांति मन्त्राः

|| शांति मन्त्राः ||
ॐ सह नाववतु । सह नो भुनक्तुः | सहवीर्यकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै।
ॐ शान्तिः शान्तिः शान्तिः|| १ || 

 ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । 
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । 
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि। सत्यं वदिष्यामि। 
तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः|| २ || 

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैः स्तुष्टुवांगं सस्तनूभिः । 
व्यशेम देवहितं यदायुः । स्वस्ति न: इन्द्रो वृद्धश्रवाः । स्वस्ति न:पूषा विश्ववेदाः । 
स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । 
ॐ शान्तिः शान्तिः शान्तिः|| ३ || 

ॐ नमो ब्रह्मणे नमो अस्त्वग्न्ये नमः पृथिव्यै नम ओषधीभ्यः । 
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि । 
ॐ शान्तिः शान्तिः शान्तिः|| ४ || 

ॐ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योSध्य मृताथ्सम्बभूव स मेन्द्रो मेधया स्पृणोतु । 
अमृतस्य देवधारणो भूयासम् । शरीरं में विचर्षणं । जिह्वामे मधुमत्तमा । 
कर्णाभ्याम् भूरिविश्रुवम् । ब्रह्मणः कोशोSसि मेधया पिहितः । श्रुतं में गोपाय । 
ॐ शान्तिः शान्तिः शान्तिः|| ५ || 

ॐ तच्छम् योरावृणीमहे। गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।
ॐ शान्तिः शान्तिः शान्तिः|| ६ ||

ॐ नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो
मन्त्रकृद्भ्यो मंत्रपतिभ्यो मामामृषयो मन्त्रकृतो मंत्रपतयः परादुर्माSहमृषिन्मन्त्रकृतो
 मन्त्रपतीन्परादाम् वैश्वदैवीम् वाचमुद्यासगम् शिवामदस्ताम्जुष्टाम् देवेभ्यः शर्म में द्यौ:
शर्मपृथिवी शर्म विश्वमिदं जगत्।
शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती ।
भूतं वदिष्ये भुवनम् वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये
तस्मा अहमिदमुपस्तरण-मुपस्तृण उपस्तरणम् में प्रजायै पशूनां भूयादुपस्तरणमहम्
प्रजायै पशूनां भूयसं प्राणापानौ मृत्योर्मापातं प्राणापानौ मा माहासिष्ठम्
मधु  मनुष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगं
शुश्रूषेण्याम् मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोSमदन्तु ।
ॐ शान्तिः शान्तिः शान्तिः|| ७ ||

ॐ मधु वाता ऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्न-स्सन्त्वोषधीः ।
मधु नक्तमुतोषसि मधुमत्पार्थिवगं रजः । मधु द्यौरस्तु नः पिता ।
मधुमान्नो वनस्पतिर्मधुमाम् अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ।
ॐ शान्तिः शान्तिः शान्तिः|| ८ ||

ॐ वांग्मे मनसि प्रतिष्ठिता मनो में वाचि प्रतिष्ठित-माविरावीर्म एधि । वेदस्य म आणिस्थ:श्रुतं में मा
प्रहासीरनेनाधीतेना होरात्रान् संदधाम्यृतं वदिष्यामि
सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ।
 ॐ शान्तिः शान्तिः शान्तिः|| ९ ||

ॐ पूर्णमद: पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवा वशिष्यते ।
ॐ शान्तिः शान्तिः शान्तिः|| १० ||

ॐ इडा देवहूर्मनुर्यज्ञनीरबृहस्पतिरुक्थामदानि शग्सिषद्विश्वे देवाः सूक्तवाच:पृथिविमातर्मा मा
हिम्सीर्मधु मनिष्ये मधु जानिष्ये मधु बक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो
वाचमुद्यासंग्शुश्रूषेण्याम्   मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोSनुमदन्तु ||
ॐ शान्तिः शान्तिः शान्तिः|| ११  ||
..............