Monday, March 9, 2015

Subrahmanya Panchadasakshari .....

|| श्री सुब्रह्मण्य-पंचदशाक्षरी-मन्त्रः || 
अस्य श्री सुब्रह्मण्य-पंचदशाक्षरी - महामन्त्रस्य |
अंगन्यास 
ब्रह्मा ऋषि:| गायत्री छन्द:|  श्री सुब्रह्मण्यो देवता
ॐ  श्रीं ह्रीं क्लीं इति बीजं | शरवणभव इति शक्ति:| ऐं ईं नं लं सौ: इति कीलकम् | 
श्रीसुब्रह्मण्य-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ॐ  श्रीं ह्रीं क्लीं अंगुष्ठाभ्यां नमः ।  ऐं ईं नं लं सौ: तर्जनीभ्यां नमः । शरवणभव मध्यमाभ्यां नमः । 
ॐ  श्रीं ह्रीं क्लीं अनामिकाभ्यां नमः ।  ऐं ईं नं लं सौ: कनिष्ठिकाभ्यां नमः । 
शरवणभव करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ॐ  श्रीं ह्रीं क्लीं हृदयाय नमः । ऐं ईं नं लं सौ:  शिरसे स्वाहा । शरवणभव शिखायै वषट् । 
ॐ  श्रीं ह्रीं क्लीं कवचाय हुं । ऐं ईं नं लं सौ: नेत्रत्रयाय वौषट् । शरवणभव अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
सिन्दूरारुण-मिन्दु-पद्म-जयिभिष्षड्भिर्मुखै-र्भासितम् 
कारुण्यामृत-पूर-सुन्दरतरै-र्भातं द्विषल्लोचनै:।  
बिभ्राणं वरमब्जयुग्म-मभयं शक्तिद्वयं कार्मुकम् 
खड्गं चर्मं पृषत्कमंकुशगदे वल्लिश-मीक्षे ह्रदि ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||
ॐ श्रीं ह्रीं क्लीं , ऐं ईं नं लं सौ: , शरवणभव |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
सिन्दूरारुण-मिन्दु-पद्म-जयिभिष्षड्भिर्मुखै-र्भासितम् 
कारुण्यामृत-पूर-सुन्दरतरै-र्भातं द्विषल्लोचनै:।  
बिभ्राणं वरमब्जयुग्म-मभयं शक्तिद्वयं कार्मुकम् 
खड्गं चर्मं पृषत्कमंकुशगदे वल्लिश-मीक्षे ह्रदि ||
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  
.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.