Sunday, March 22, 2015

Hayagriva Mantra ......हयग्रीव मंत्रः

।। श्री हयग्रीव मंत्रः ।। 
अस्य श्री हयग्रीव - महामन्त्रस्य |
अंगन्यास 
ब्रह्मा ऋषि:| अनुष्टुप् छन्द:|  श्री हयग्रीव: परमात्मा देवता
हकारं बीजं | यकारं शक्ति:| ग्रीवः कीलकम् | 
श्रीहयग्रीव-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
उद्गीथ प्रणवोद्गीथ अंगुष्ठाभ्यां नमः ।  सर्ववागीश्वरेश्वर  तर्जनीभ्यां नमः ।  
सर्ववेदमयाचिन्त्य मध्यमाभ्यां नमः । 
सर्वं  बोधय बोधय अनामिकाभ्यां नमः ।   उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर कनिष्ठिकाभ्यां नमः । 
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
उद्गीथ प्रणवोद्गीथ हृदयाय नमः । सर्ववागीश्वरेश्वर  शिरसे स्वाहा ।  
सर्ववेदमयाचिन्त्य शिखायै वषट् । 
सर्वं  बोधय बोधय कवचाय हुं । उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर नेत्रत्रयाय वौषट् ।  
 सर्ववेदमयाचिन्त्य सर्वं  बोधय बोधय अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम्। 
आधारं सर्वविद्यानां हयग्रीव-मुपास्महे ||  
pronounce as  हयग्रीवम्-उपास्महे
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||
उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर। 
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय ||
ud-geetha pranavod-geetha sarwa-vaageeshwareshwara
sarwa-vedamayaa-chintya sarwam bodhaya bodhaya

உத்கீத ப்ரனவோத்கீத  ர்வ வாகீஸ்வறேஷ்வர 
ர்வ வேதமயா சின்த்ய  ர்வம் பொதய  பொதய 
Link to video ....... 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम्। 
आधारं सर्वविद्यानां हयग्रीव-मुपास्महे ||
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  
.....
Picture Courtesy ..... see link 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.