Saturday, November 24, 2018

Guru Paduka Mantra..... श्रीविद्या गुरु पादुका मंत्र :

श्रीविद्या गुरु पादुका मंत्र :
ऋषि : दक्षिणामूर्ति , छंद :  पंक्ती ,  देवता : श्रीविद्या-गुरुपादुका 

ॐ ऐं ह्रीं श्रीं
ऐं क्लीं सौ : 
हंस : शिव : सोहं
ह्स्ख्फ्रें   हसक्षमलवरयूम्
half H - pronounced SFRAME                                       
ह् स्सौ :  सहक्षमलवरयीं
half H - silent                                                 
ह् स्सौ : हंस : शिव : सोहं 
स्वरूपनिरुपणहेतवे 
श्री गुरुवे नमः । 
(अमुका) नन्दनाथ श्रीपादुकाम् पूजयामि नमः || 



ॐ ऐं ह्रीं श्रीं
ऐं क्लीं सौ :
सोहं  हंस : शिव :
ह्स्ख्फ्रें हसक्षमलवरयूम्

ह् स्सौ : सहक्षमलवरयीं
ह् स्सौ :सोहं हंस : शिव: 
स्वच्छ प्रकाश -विमर्श -हेतवे
श्री परम गुरुवे नमः ।। 

(अमुका) नन्दनाथ श्रीपादुकाम् पूजयामि नमः ||


ॐ ऐं ह्रीं श्रीं
ऐं क्लीं सौ :
हंस : शिव : सोहं हंस :
ह्स्ख्फ्रें हसक्षमलवरयूम्
half H - pronounced SFRAME                                       
ह् स्सौ : सहक्षमलवरयीं  
half H - silent                                                
ह् स्सौ : हंस : शिव : सोहं हंस :
स्वात्मराम -पंजर -विलीनतेजसे 
श्री परमेष्टि गुरुवे नमः ।।। 
(अमुका) नन्दनाथ श्रीपादुकाम् पूजयामि नमः ||


Wednesday, November 21, 2018

Mantra Deeksha दीक्षा

Those wishing to obtain Mantra Deeksha, 
especially Sri Vidya
would be well advised to read books on 
Shiva & Shakti by Sir John Woodroffe 
wherein the writer has detailed the 
qualifications of both Guru as well as Shishya. 
Please note Sri Vidya Upasana without Mantra Deeksha will be a futile exercise.
Acid test for a Guru ...... in whose presence, 
a potential Shishya would experience 
tears of joy ... tears which are soothing to the eyes.... 
cool in nature... 
and is willing to accept whatever the Guru says without question. 
Guru, on his part, should be without any physical deformity 
and experienced the Divine firsthand... 
in short a Mantra Siddha.... 
and be in a position to bestow knowledge. 
Guru with Parampara (3 layers.... Guru-Parama Guru-Parameshti Guru) 
is essential for NavaVarana Pooja ....


Based on Commentary भाष्यम् on 
Parasurama Kalpa Sutram
परशुराम कल्प सूत्रं 
by 
Umanandanaathar 
disciple of
Bhaskarayar
renowned for his भाष्यम् on 
Sri Lalitha Sahasranamam


in his book 
नित्योत्सवम् 
Nityotsavam (1775 AD)

दीक्षा 

दीक्षाकालः || 
मुमुक्षूणां  सदा  कालः   स्त्रीणां  कालस्तु सर्वदा ||  
सर्वे  वारा  ग्रहाः  नक्षत्राणि  च  राशयः ||
यस्मिन्नहनि  सन्तुष्टो  गुरुः  सर्वे  शुभावहाः ||


All days and times are GOOD for the seekers and women 
On the day Guru is happy (pleased).....it is Deeksha Kaal 
an appropriate time when all planets, stars,signs turn favourable. 
Sivaratri, Navaratri, period of Eclipse, punya kaalam of Uttarayan/Dakshinayana are good for all.

गुरुवरणम् ||
शुक्लांबरधरं +  शान्तये || 
प्राणा यम्य ||
ममोपात्त समस्त-दुरितक्षय-द्वारा श्रीपरमेश्वर प्रीत्यर्थं 
श्रेयस्कामोSहं अमुक विद्या ग्रहणार्थम्  
अमुक गुरोः  दीक्षां ग्रहीष्यामि || 
इति संकल्पः ||
सोपहारो गुरुमुपसृत्य दण्डवत्त्प्रणम्य ||


अमुक गोत्रो अमुक शाखाध्यायि अमुक शर्मा (वर्मादिः) 
अहं चतुर्विध - पुरुषार्थ सिध्यर्थं 
स्वेष्ट मनु गृहणाय  
अमुक गोत्रं अमुक शाखाध्ययिनं अमुक शर्माणं (अमुकानन्दनाथं) त्वां गुरुत्वेन वृणे ||
  स च वृतोSस्मि इत्युक्त्वा गणपत्यादि मूल मन्त्रानुच्चारयन् 
सामान्याध्योर्दक-बिन्दुभिः शिष्यं अवोक्ष्य त्रैपुरं तन्त्र सिद्धान्तं श्रावयेत् ||


शब्दाः वर्णात्मका नित्याश्च | 
मन्त्राणां अनन्यादृश सामर्थ्यम् | 
स्वगुरु-परंपरोपदेशैकगम्य-धर्मरूपेण संप्रदायेन गुरुशास्त्र -देवतासु विश्वासेन च  सर्वाः सिद्धयः |
गुरु मन्त्र देवतात्मनां श्री गुरुक्तपथेन ऐक्यविभावनात् मनः-पवनयोः एकयत्ननिरोद्धब्यत्व-ज्ञानाच्च  प्रत्यागात्मवेदनम् | 
भावना दाढर्यात्  निग्रहानुग्रह -सामर्थ्य -लाभः ||


उपासक धर्माः 
दर्शनान्तराणा - मनिन्दनम् | 
स्वैकोप - भोगबुद्धया धनार्द्यनार्जनम् | 
वृत्तिभिः वेद्यं सर्वं हविः | 
इन्द्रियाण्येव स्त्रचः ||

शाम्भवी दीक्षा | 
शिष्यस्य शिरसि कामेश्वरी -कमेश्वर्योः चरनयासं भावयित्वा 
तदमृतक्षरणेन  तस्य  बाह्याभ्यन्तरं च मलं दूरिकुर्यात् | 
एषा चरणविन्यास - रूपा शाम्भवी दीक्षा |


शाक्ती  दीक्षा ||  
शिष्यस्य मूलाधारां आ च ब्रह्मरन्ध्रं प्रज्वलन्तीं ज्वलदनल - निभां 
परचिद्रूपां  प्रकाशलहरीं ध्यात्वा  
तत् किरणैः तस्य पापपाशान् दहेत् | 
इयं शक्ति प्रवेशन - रूपा शाक्ती  दीक्षा |

मान्त्री दीक्षा ||  
सुप्रसन्नं शिष्यं पार्श्वे निवेश्य 
तदन्गेषु अकारादि - क्षकारान्तैक मातृकान्यासं विधाय 
तस्य दक्षिणकर्णे 
श्रीविद्या-गुरुपादुका-मन्त्रमुपदिश्य बालामुपदिशेत् ||

द्वयक्षरं tत्रय्क्षरं चतुरक्षरं वा  आनन्दनाथ - शब्दान्तं तस्य नाम कृत्वा ||

सच्चिदानन्दात्मकं  प्रत्यगभिन्नं ब्रह्मैव त्वमसीति शिष्याय आत्मतत्वमुपदिश्य 
तदङ्गं परिमृज्य परिरंभ्य 
तं मूर्ध्न्युपाघ्राय स्वमिव शिष्यमपि परचिद्रूपं कुर्यात् ||

तस्मात् विदित-वेदितव्य-रहस्य-ज्ञाताSशेषमन्त्राधिकारी भवेत् | 
एवं दीक्षात्रयं निर्वर्त्य पश्चात् 
इष्टमन्त्रं दद्यात् ||

अस्यां च दीक्षायां त्रैवर्णिकस्य अधिकारः |  
स्त्रीणां वाग्दीक्षैव विहिता नान्येति |
women should be given only Mantropadesham
वाग्दीक्षा मन्त्रोपदेशः ||


Sounds produced by letters are permanent in nature. 
Mantras have a potency of their own. 
Guru Parampara in the form of Dharma & Sampradaya (tradition), 
Guru's Blessings, 
profound faith in the Deity and Shastras 
help one attain Mantra Siddhi. 

Guru-Mantra-Deity
During the course of Mantra Deeksha, 
it is the Deity who speaks to the Shishya (through Guru)
power (mantra shakti) residing within Guru is transferred to Shishya
thereby cleansing the dirt (sins) sticking to Shishya's atma (soul). 
Shishya can experience the transformation taking place. 
Experience may vary depending on the spiritual stage of Guru as well as Shishya
It is for this reason Guru-Parampara assumes great importance.


Deity of a Mantra resides in the Mantra itself with inherent powers 
never trivialize it as a group of letters.
when Mantra is chanted, Deity manifests in sound form

Check it out by doing Manasika Japa of your Ishta Mantra
and meditate on the space between your eyebrows.
Sit facing East or North
in Padmasana or any comfortable position
An image of the Deity will start forming
Regular Practice and perseverance will result in perfection


गुरुवे  शरणम्