Monday, September 10, 2018

Pithru Tarpana Vidhi ....पितृतर्पण विधि

पितृतर्पण विधि 

आचम्य
अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । 
केशवा  । नारायणा । माधवा  । गोविन्दा  । विष्णु । मधुसूदना  । 
त्रिविक्रमा  । वामना  । श्रीधरा  । ऋषिकेशा  । पद्मनाभा  । दामोदरा  ||

गणपति-ध्यानम् 
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोप शान्तये ।।

प्राणायम्य 
ॐ भू:।  ॐ भुव: ।  ॐ सुव:।  ॐ मह:। ॐ जन:।  ॐ तप:। ॐ सत्यं । 
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् |
ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् ||

संकल्पं 
ममोपात्त-समस्त दुरित-क्षय-द्वारा   श्री परमेश्वर-प्रीत्यर्थं,
अपवित्रः पवित्रो वा सर्वावस्थां गतोSपि वा |
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचिः ||
मानसं वाचिकं पापं कर्मणा समुपार्जितम् |
श्रीराम स्मरणेनैव  व्यपोहति न संशयः ||
श्री राम राम राम ||
तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च |
योगश्च करणं चैव सर्वं विष्णुमयं जगत् ||
श्री गोविन्द गोविन्द गोविन्द  ||

अद्य श्रीभगवतः 
महापुरुषस्य 
विष्णोराज्ञया 
प्रवर्तमानस्य आद्यब्रह्मणः  द्वितीयपरार्धे , श्वेतवराहकल्पे
वैवस्वतमन्वन्तरे, 
अष्टाविन्शतितमे 
कलियुगे प्रथमे पादे 
जम्बुद्वीपे, भारतवर्षे भरतखण्डे
--- मेरोर्दक्षिणे पार्श्वे शकाब्दे 
अस्मिन् वर्तमाने व्यावहारिके, 
प्रभवादि षष्टिसंवत्सराणां मध्ये
(अमुक Name ) संवत्सरे ...   
उत्तरायने OR /दक्षिणायने 
 ..... (season) ऋतौ
(solar  month) .... मासे 
(lunar half : Bright शुक्ल ...Dark कृष्ण ) पक्षे
 ......(tithi ) पुण्यतिथौ  ||


(प्राचिनावीती)
वसुरुद्रादित्य-स्वरूपाणाम 
पितृ-पितामह-प्रपितामहानां 
मातृ-पितामही-प्रपितामहीनां,
सपत्नीक-मातामह-मातुः-प्रपितामहीनां 
उभयवंश-पितृणां 
अक्षय्य-तृप्यर्थं 
अमावस्या (tithi) पुण्यकाले
तिलतर्पणं करिष्ये ||
उपवीती - अप उपस्पृश्य - प्रचीनावीती। ...
(दक्षिणाग्रम कूर्च निधाय )
आवाहनम् ||  
आयात पितरः गंभिरैः पतिभिः पूर्व्यैः | 
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्व च शतशारदं च | 
अस्मिन् कूर्चे वर्गद्वय-पितृन् आवाहयामि ||
आसनम् |  
सकृदाच्छिन्नं वर्हिरूर्णामृदु |  
स्योनं पितृभ्यस्त्वाभराम्यहम् |
अस्मिन्थसीदन्तु मे पितरः सोम्याः |  
पितामहाः प्रपितामहाश्चानुगैस्सह ||
वर्गद्वय पितृणांमिदमासनम् | 
सकलाराधनैः स्वर्चितम् ||

तर्पणम् |
पितृवर्गः ||
उदीरता-मवर उन्मध्यमा पितरस्सोम्यासः | 
असुं य ईयु-रवृका योऽवन्तु पितरो हवेषु ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि ||
अन्गिरसो नः पितरो न वग्वा अथर्वाणो भृगवः सोम्यासः | 
तेषाम् वयं सुमतौ यज्ञियनामपि भद्रे सौमनसे स्याम ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि |||
आयन्तु नः पितरस्सोम्यासोSग्निश्वाताः पथिभिर्देवयानैः | 
अस्मिन् यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ते अवन्त्वस्मान् ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि ||

 ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालं परिस्त्रुतं स्वधास्थ् तर्पयत् मे पितृन् ||
तृप्यत,तृप्यत,तृप्यत ||

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||
पितृभ्यः स्वधाविभ्यः स्वधा नमः |
पितामहेभ्यः स्वधाविभ्यःस्वधा नमः |
प्रपितामहेभ्यः स्वधाविभ्यःस्वधा नमः |

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||

ये चेह पितरो ये च नेह यां श्च विद्मयां उ च न प्रविद्म |
अग्ने तान् वेत्थ यदि ते जातवेदस्तया प्रतं स्वधया मदन्ति ||

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||

मधु वाता ऋतायते | मधु क्षरन्ति सिन्धवः | 
माध्वीर्न: सन्त्वोषधीः ||

 (Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
मधु नक्तमुतोषसि | मधुमत् पार्थिवं रजः | 
मधु द्यौरस्तु नः पिता ||

(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
मधुमान्नो वनस्पतिः | मधु मं अस्तु सूर्यः | 
माध्वीर्गावो भवन्तु नः ||  
(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||

Here.. Mother's Name is to be used and if these are not known, 
one may use the names given in brackets

father's mother
(Gotra name कौशिक) गोत्रान् (Name सीता) दाः   
वसुरूप: मातृ: स्वधा नमस्तर्पयामि || 3 times

grandfather's mother
(Gotra name कौशिक) गोत्रान् (Name लक्ष्मी) दाः  
रुद्ररूपा : पितामहीः  स्वधा नमस्तर्पयामि || 3 times

great-grandfather's mother
(Gotra name कौशिक) गोत्रान् (Name रुक्मिणी) दाः  
आदित्यरूपा : प्रपितामहीः  स्वधा नमस्तर्पयामि || 3 times 

========================================================================
मातामह वर्गः 

(Gotra name कौशिक) गोत्रान् श्री (Father's Name कृष्ण) शर्मणः   
वसुरूपान् मातामहान्  स्वधा नमस्तर्पयामि ||  3 times

Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण) शर्मणः   
रुद्ररूपान् मातुः पितामहान्  स्वधा नमस्तर्पयामि ||  3 times

Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर) शर्मणः   
आदित्यरूपान् मातुः प्रपितामहान्  स्वधा नमस्तर्पयामि ||  3 times


(Gotra name कौशिक) गोत्रान् (Name गौरी) दाः   
वसुरूपा : मातामहीः स्वधा नमस्तर्पयामि ||   3 times

(Gotra name कौशिक) गोत्रान् (Name पार्वती) दाः  
रुद्ररूपा : मातुः -पितामहीः  स्वधा नमस्तर्पयामि ||   3 times

(Gotra name कौशिक) गोत्रान् (Name मीनाक्षी) दाः  
आदित्यरूपा : मातुः -प्रपितामहीः  स्वधा नमस्तर्पयामि ||   3 times

 ऊर्जं वहन्तीर-अमृतं घृतं पयः कीलालं परिस्त्रुतं स्वधास्थ् तर्पयत् मे पितृन् |
तृप्यत,तृप्यत,तृप्यत ||

**उपवीती |
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च | 
नमः स्वधायै स्वाहायैनित्यमेव नमो नमः ||
(प्रदक्षिणं कृत्य ) || 
अभिवादये नमस्कारः ||

(प्राचीनावीती)
आयात पितरः गम्भीरैः पथिभिः पूर्व्यैः | 
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च || 
अस्मात् कूर्चात् वर्गद्वय-पितृन् यथास्थानं प्रतिष्ठापयामि ||

(पवित्रं कर्णे निधाय | उपवीती |  आचम्य | पवित्रं धृत्वा |  प्राचीनावीती )
येषां न माता न पिता न मित्र-ज्ञाति-बान्धवाः | 
ते सर्वे तृप्ति-मायान्तु मयोत्सृष्ठैः कुशोदकैः ||
इति कूर्चं विस्त्रस्य कुशोदकं निनयेत् 
पवित्रं विसृज्य |   उपवीती|- आचमेत् ||
ब्रह्मयज्ञं*** कुर्यात् .....
==================================
Seasons ....  ऋतु 
वसन्त .... mid April - mid June
ग्रीष्म        mid June  - mid August
वर्षा          mid August  - mid October
शरद्         mid October  - mid December
हेमन्त      mid December - mid February
शिशिर      mid February  - mid April

Weekdays 
भानुवासर    Sunday
इन्दुवासर     Monday
भौमवासर     Tuesday
सौम्यवासर    Wednesday
गुरुवासर        Thursday
भृगुवासर       Friday
स्थिरवासर     Saturday