Wednesday, July 22, 2015

SriVidya Panchadashakshari ...श्रीविद्या-पञ्चदशाक्षरी (कादिविद्या)

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

Importance of this Mantra is highlighted in Soundarya Lahari sloka #32
 

|| श्रीविद्या-पञ्चदशाक्षरी ||
(कादिविद्या)
अस्य श्रीविद्या-पञ्चदशाक्षरी - महामन्त्रस्य |
आनन्दभैरव ऋषि:|  
गायत्री  छन्द:|   
पञ्चदशाक्षर्यधिष्ठात्री-ललितामहात्रिपुरसुन्दरी देवता
  कएईलह्रीं-बीजं | सकलह्रीं-शक्ति:| हसकहलह्रीं-कीलकम्
श्रीललितामहात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
 कएईलह्रीं अंगुष्ठाभ्यां नमः ।  हसकहलह्रीं तर्जनीभ्यां नमः ।
सकलह्रीं मध्यमाभ्यां नमः । 
कएईलह्रीं अनामिकाभ्यां नमः । हसकहलह्रीं कनिष्ठिकाभ्यां नमः । 
सकलह्रीं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
कएईलह्रीं  हृदयाय नमः । हसकहलह्रीं शिरसे स्वाहा ।
सकलह्रीं शिखायै वषट् । 
कएईलह्रीं कवचाय हुं । हसकहलह्रीं नेत्रत्रयाय वौषट् ।
सकलह्रीं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  । 
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

कएईलह्रीं । हसकहलह्रीं । सकलह्रीं || 
...................... 
Important :  when chanting  कएईलह्रीं
pause slightly after कए because it is only then we can chant ईलह्रीं correctly 
please note it is the long  
is ascribed to इच्छा and to  ईशित्व 
………………………………… 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  ।  
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥ 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

Sri SowbhagyaVidya Panchadashakshari ....श्री सौभाग्यविद्या पञ्चदशाक्षरी

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

Importance of this Mantra is highlighted in Soundarya Lahari sloka #33

|| श्री सौभाग्यविद्या-पञ्चदशाक्षरी ||

अस्य श्रीसौभाग्यविद्या-पञ्चदशाक्षरी - महामन्त्रस्य |
आनन्दभैरव ऋषि:|  
गायत्री  छन्द:|   
सौभाग्यविद्या-पञ्चदशाक्षर्यधिष्ठात्री-ललितामहात्रिपुरसुन्दरी परा-भट्टारिका  देवता
ऐं  कएईलह्रीं-बीजं | सौ: सकलह्रीं-शक्ति:| क्लीं हसकहलह्रीं-कीलकम्
श्रीललितामहात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ऐं  कएईलह्रीं अंगुष्ठाभ्यां नमः ।  क्लीं हसकहलह्रीं तर्जनीभ्यां नमः ।
सौ: सकलह्रीं मध्यमाभ्यां नमः । 
ऐं  कएईलह्रीं अनामिकाभ्यां नमः । क्लीं हसकहलह्रीं कनिष्ठिकाभ्यां नमः । 
सौ: सकलह्रीं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ऐं  कएईलह्रीं  हृदयाय नमः । क्लीं हसकहलह्रीं शिरसे स्वाहा ।
सौ: सकलह्रीं शिखायै वषट् । 
ऐं  कएईलह्रीं कवचाय हुं । क्लीं हसकहलह्रीं नेत्रत्रयाय वौषट् ।
सौ: सकलह्रीं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  । 
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ ऐं ह्रीं श्रीं । ऐं कएईलह्रीं ।   क्लीं हसकहलह्रीं ।
 सौ: सकलह्रीं || 
...................... 
Important :  when chanting ऐं कएईलह्रीं
pause after ऐं कए because it is only then we can chant ईलह्रीं correctly 
please note it is the long  
is ascribed to इच्छा and to  ईशित्व 
………………………………… 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  ।  
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥ 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

Thursday, July 2, 2015

Sri Lalitha Sahastranamam....

full-script in srilalithasahasranamamv.blogspot.in***
|| श्रीललिता-सहस्त्रनाम-स्तोत्रम् || 
अस्य श्रीललिता-सहस्त्रनाम-स्तोत्र-माला महामन्त्रस्य |
वशिन्यादि वाग्देवता   ऋषयः | अनुष्टुप छन्द:|  श्रीललिता-महात्रिपुरसुन्दरी देवता
ऐं  बीजं | सौ: शक्ति:| क्लीं कीलकम्
श्रीललिता-महात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||

करन्यास:
ऐं अंगुष्ठाभ्यां नमः ।  क्लीं तर्जनीभ्यां नमः । सौ:  मध्यमाभ्यां नमः । 
ऐं  अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौ: करतल-करपृष्ठाभ्यां नमः |
ऐं  हृदयाय नमः । क्लीं शिरसे स्वाहा । सौ: शिखायै वषट् । 
ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौ: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् || 
सिन्दूरारुण-विग्रहाम् त्रिनयनां माणिक्य-मौलिस्फुरत्
तारानायक-शेखराम् स्मितमुखी-मापीन-वक्षोरुहाम् |
पाणिभ्यां-मलिपूर्ण-रत्नचषकं रक्तोत्पल बिभ्रतीं
सौम्यां-रत्नघटस्थ-रक्तचरणां ध्यायेत् परामम्बिकाम् ||

अरुणाम् करुणातरंगीताक्षीं धृत-पाशांकुश-पुष्पबाण-चापाम् ।
अणिमादिभि-रावृतां मयूखै-रहमित्येव विभावये भवानीम् ।।

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलित-लसद्धेमपद्मां वरान्गीम् ।
सर्वालंकारयुक्तां सततमभयदां भक्तनम्राम् भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुताम् सर्व सम्पत्प्रदात्रीं ||

 सकुंकुमविलेपना-मालिकचुम्बि-कस्तूरिकाम्
समंद-हसितेक्षणाम् सशरचापपाशांकुशाम् ।
अशेषजनमोहिनी-मरुणमाल्यभूषाम्बरां
जपाकुसुम-भासुरां जपविधौ स्मरेदंबिकाम्  ||


लं-इत्यादि पंच-पूजा ||
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पाणि पूजयामि
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
.....

Wednesday, July 1, 2015

Guru Vandanam..... गुरूवन्दनम्

गुरूवन्दनम्


अज्ञानतिमिरान्धस्य ज्ञानांजन-शलाकया
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवे नमः ॥

ब्रह्मानन्दम परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादि-लक्ष्यम् ॥
एकं नित्यं विमलमचलं सर्वधी-साक्षीभूतं
भावातीतं त्रिगुणरहितं सद्गुरुम् तं नमामि ॥

नमस्ते नाथ भगवन् शिबाय गुरुरूपिणे
विद्यावतार-संसिद्धयै स्वीकृतानेक विग्रह ॥

अमुकानन्दनाथाय मम श्रीगुरुवे नमः
अमुकानन्दनाथाय गुरुवे परमाय में 
अमुकानन्दनाथाय गुरुवे परमेष्ठिने
substitute  अमुका with actual names
यदिदं श्रीगुरुस्तोत्रं स्वस्वरूपलक्षणम्
बाल-भावानुसारेण ममेदं हि विचेष्टितम्
मातृवात्सल्य-सदृशं त्वया देवि विधीयताम् ॥

.......