Thursday, July 2, 2015

Sri Lalitha Sahastranamam....

full-script in srilalithasahasranamamv.blogspot.in***
|| श्रीललिता-सहस्त्रनाम-स्तोत्रम् || 
अस्य श्रीललिता-सहस्त्रनाम-स्तोत्र-माला महामन्त्रस्य |
वशिन्यादि वाग्देवता   ऋषयः | अनुष्टुप छन्द:|  श्रीललिता-महात्रिपुरसुन्दरी देवता
ऐं  बीजं | सौ: शक्ति:| क्लीं कीलकम्
श्रीललिता-महात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||

करन्यास:
ऐं अंगुष्ठाभ्यां नमः ।  क्लीं तर्जनीभ्यां नमः । सौ:  मध्यमाभ्यां नमः । 
ऐं  अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौ: करतल-करपृष्ठाभ्यां नमः |
ऐं  हृदयाय नमः । क्लीं शिरसे स्वाहा । सौ: शिखायै वषट् । 
ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौ: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् || 
सिन्दूरारुण-विग्रहाम् त्रिनयनां माणिक्य-मौलिस्फुरत्
तारानायक-शेखराम् स्मितमुखी-मापीन-वक्षोरुहाम् |
पाणिभ्यां-मलिपूर्ण-रत्नचषकं रक्तोत्पल बिभ्रतीं
सौम्यां-रत्नघटस्थ-रक्तचरणां ध्यायेत् परामम्बिकाम् ||

अरुणाम् करुणातरंगीताक्षीं धृत-पाशांकुश-पुष्पबाण-चापाम् ।
अणिमादिभि-रावृतां मयूखै-रहमित्येव विभावये भवानीम् ।।

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलित-लसद्धेमपद्मां वरान्गीम् ।
सर्वालंकारयुक्तां सततमभयदां भक्तनम्राम् भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुताम् सर्व सम्पत्प्रदात्रीं ||

 सकुंकुमविलेपना-मालिकचुम्बि-कस्तूरिकाम्
समंद-हसितेक्षणाम् सशरचापपाशांकुशाम् ।
अशेषजनमोहिनी-मरुणमाल्यभूषाम्बरां
जपाकुसुम-भासुरां जपविधौ स्मरेदंबिकाम्  ||


लं-इत्यादि पंच-पूजा ||
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पाणि पूजयामि
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.