Wednesday, July 1, 2015

Guru Vandanam..... गुरूवन्दनम्

गुरूवन्दनम्


अज्ञानतिमिरान्धस्य ज्ञानांजन-शलाकया
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवे नमः ॥

ब्रह्मानन्दम परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादि-लक्ष्यम् ॥
एकं नित्यं विमलमचलं सर्वधी-साक्षीभूतं
भावातीतं त्रिगुणरहितं सद्गुरुम् तं नमामि ॥

नमस्ते नाथ भगवन् शिबाय गुरुरूपिणे
विद्यावतार-संसिद्धयै स्वीकृतानेक विग्रह ॥

अमुकानन्दनाथाय मम श्रीगुरुवे नमः
अमुकानन्दनाथाय गुरुवे परमाय में 
अमुकानन्दनाथाय गुरुवे परमेष्ठिने
substitute  अमुका with actual names
यदिदं श्रीगुरुस्तोत्रं स्वस्वरूपलक्षणम्
बाल-भावानुसारेण ममेदं हि विचेष्टितम्
मातृवात्सल्य-सदृशं त्वया देवि विधीयताम् ॥

.......



No comments:

Post a Comment

Note: Only a member of this blog may post a comment.