Tuesday, March 10, 2015

Sri Mahalakshmi Mantra

|| श्री महालक्ष्मी मंत्र:  ||

अस्य श्री महालक्ष्मी - महामन्त्रस्य |
अंगन्यास 
बृहस्पति ऋषि:| अनुष्टुप् छन्द:|  श्री महालक्ष्मी देवता
श्रीं बीजं | ह्रीं शक्ति:| ऐं  कीलकम्
श्रीमहालक्ष्मी-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ॐ श्रीं ह्रीं ऐं - ज्ञानाय अंगुष्ठाभ्यां नमः ।  महालक्ष्म्यै-ऐश्वर्याय तर्जनीभ्यां नमः ।
कमलधारिण्यै-शक्त्यै  मध्यमाभ्यां नमः । 
सिंहवाहिन्यै-बलाय  अनामिकाभ्यां नमः । स्वाहा-तेजसे कनिष्ठिकाभ्यां नमः । 
ॐ श्रीं स्वाहा - वीर्याय करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ॐ श्रीं ह्रीं ऐं - ज्ञानाय हृदयाय नमः । महालक्ष्म्यै-ऐश्वर्याय शिरसे स्वाहा ।
कमलधारिण्यै-शक्त्यै शिखायै वषट् । 
सिंहवाहिन्यै-बलाय कवचाय हुं । स्वाहा-तेजसे नेत्रत्रयाय वौषट् ।
ॐ श्रीं स्वाहा - वीर्याय अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरुणकमलसंस्था  तद्रजः पुंजवर्णा 
करकमल धृतेष्टाSभीति-युग्माम्बुजा च । 
मणिमकुट -विचित्राकल्प जातोज्ज्वलांगी
भवतु भुवनमाता सन्तत: श्रीः श्रियै नः ||

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ श्रीं ह्रीं ऐं
महालक्ष्म्यै - कमलधारिण्यै - सिंहवाहिन्यै 
स्वाहा   |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.