Sunday, March 8, 2015

Shanti Mantra...... शांति मन्त्राः

|| शांति मन्त्राः ||
ॐ सह नाववतु । सह नो भुनक्तुः | सहवीर्यकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै।
ॐ शान्तिः शान्तिः शान्तिः|| १ || 

 ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । 
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । 
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि। सत्यं वदिष्यामि। 
तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः|| २ || 

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैः स्तुष्टुवांगं सस्तनूभिः । 
व्यशेम देवहितं यदायुः । स्वस्ति न: इन्द्रो वृद्धश्रवाः । स्वस्ति न:पूषा विश्ववेदाः । 
स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । 
ॐ शान्तिः शान्तिः शान्तिः|| ३ || 

ॐ नमो ब्रह्मणे नमो अस्त्वग्न्ये नमः पृथिव्यै नम ओषधीभ्यः । 
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि । 
ॐ शान्तिः शान्तिः शान्तिः|| ४ || 

ॐ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योSध्य मृताथ्सम्बभूव स मेन्द्रो मेधया स्पृणोतु । 
अमृतस्य देवधारणो भूयासम् । शरीरं में विचर्षणं । जिह्वामे मधुमत्तमा । 
कर्णाभ्याम् भूरिविश्रुवम् । ब्रह्मणः कोशोSसि मेधया पिहितः । श्रुतं में गोपाय । 
ॐ शान्तिः शान्तिः शान्तिः|| ५ || 

ॐ तच्छम् योरावृणीमहे। गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।
ॐ शान्तिः शान्तिः शान्तिः|| ६ ||

ॐ नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो
मन्त्रकृद्भ्यो मंत्रपतिभ्यो मामामृषयो मन्त्रकृतो मंत्रपतयः परादुर्माSहमृषिन्मन्त्रकृतो
 मन्त्रपतीन्परादाम् वैश्वदैवीम् वाचमुद्यासगम् शिवामदस्ताम्जुष्टाम् देवेभ्यः शर्म में द्यौ:
शर्मपृथिवी शर्म विश्वमिदं जगत्।
शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती ।
भूतं वदिष्ये भुवनम् वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये
तस्मा अहमिदमुपस्तरण-मुपस्तृण उपस्तरणम् में प्रजायै पशूनां भूयादुपस्तरणमहम्
प्रजायै पशूनां भूयसं प्राणापानौ मृत्योर्मापातं प्राणापानौ मा माहासिष्ठम्
मधु  मनुष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगं
शुश्रूषेण्याम् मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोSमदन्तु ।
ॐ शान्तिः शान्तिः शान्तिः|| ७ ||

ॐ मधु वाता ऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्न-स्सन्त्वोषधीः ।
मधु नक्तमुतोषसि मधुमत्पार्थिवगं रजः । मधु द्यौरस्तु नः पिता ।
मधुमान्नो वनस्पतिर्मधुमाम् अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ।
ॐ शान्तिः शान्तिः शान्तिः|| ८ ||

ॐ वांग्मे मनसि प्रतिष्ठिता मनो में वाचि प्रतिष्ठित-माविरावीर्म एधि । वेदस्य म आणिस्थ:श्रुतं में मा
प्रहासीरनेनाधीतेना होरात्रान् संदधाम्यृतं वदिष्यामि
सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ।
 ॐ शान्तिः शान्तिः शान्तिः|| ९ ||

ॐ पूर्णमद: पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवा वशिष्यते ।
ॐ शान्तिः शान्तिः शान्तिः|| १० ||

ॐ इडा देवहूर्मनुर्यज्ञनीरबृहस्पतिरुक्थामदानि शग्सिषद्विश्वे देवाः सूक्तवाच:पृथिविमातर्मा मा
हिम्सीर्मधु मनिष्ये मधु जानिष्ये मधु बक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो
वाचमुद्यासंग्शुश्रूषेण्याम्   मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोSनुमदन्तु ||
ॐ शान्तिः शान्तिः शान्तिः|| ११  ||
..............

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.