Monday, September 10, 2018

Pithru Tarpana Vidhi ....पितृतर्पण विधि

पितृतर्पण विधि 

आचम्य
अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । 
केशवा  । नारायणा । माधवा  । गोविन्दा  । विष्णु । मधुसूदना  । 
त्रिविक्रमा  । वामना  । श्रीधरा  । ऋषिकेशा  । पद्मनाभा  । दामोदरा  ||

गणपति-ध्यानम् 
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोप शान्तये ।।

प्राणायम्य 
ॐ भू:।  ॐ भुव: ।  ॐ सुव:।  ॐ मह:। ॐ जन:।  ॐ तप:। ॐ सत्यं । 
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् |
ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् ||

संकल्पं 
ममोपात्त-समस्त दुरित-क्षय-द्वारा   श्री परमेश्वर-प्रीत्यर्थं,
अपवित्रः पवित्रो वा सर्वावस्थां गतोSपि वा |
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचिः ||
मानसं वाचिकं पापं कर्मणा समुपार्जितम् |
श्रीराम स्मरणेनैव  व्यपोहति न संशयः ||
श्री राम राम राम ||
तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च |
योगश्च करणं चैव सर्वं विष्णुमयं जगत् ||
श्री गोविन्द गोविन्द गोविन्द  ||

अद्य श्रीभगवतः 
महापुरुषस्य 
विष्णोराज्ञया 
प्रवर्तमानस्य आद्यब्रह्मणः  द्वितीयपरार्धे , श्वेतवराहकल्पे
वैवस्वतमन्वन्तरे, 
अष्टाविन्शतितमे 
कलियुगे प्रथमे पादे 
जम्बुद्वीपे, भारतवर्षे भरतखण्डे
--- मेरोर्दक्षिणे पार्श्वे शकाब्दे 
अस्मिन् वर्तमाने व्यावहारिके, 
प्रभवादि षष्टिसंवत्सराणां मध्ये
(अमुक Name ) संवत्सरे ...   
उत्तरायने OR /दक्षिणायने 
 ..... (season) ऋतौ
(solar  month) .... मासे 
(lunar half : Bright शुक्ल ...Dark कृष्ण ) पक्षे
 ......(tithi ) पुण्यतिथौ  ||


(प्राचिनावीती)
वसुरुद्रादित्य-स्वरूपाणाम 
पितृ-पितामह-प्रपितामहानां 
मातृ-पितामही-प्रपितामहीनां,
सपत्नीक-मातामह-मातुः-प्रपितामहीनां 
उभयवंश-पितृणां 
अक्षय्य-तृप्यर्थं 
अमावस्या (tithi) पुण्यकाले
तिलतर्पणं करिष्ये ||
उपवीती - अप उपस्पृश्य - प्रचीनावीती। ...
(दक्षिणाग्रम कूर्च निधाय )
आवाहनम् ||  
आयात पितरः गंभिरैः पतिभिः पूर्व्यैः | 
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्व च शतशारदं च | 
अस्मिन् कूर्चे वर्गद्वय-पितृन् आवाहयामि ||
आसनम् |  
सकृदाच्छिन्नं वर्हिरूर्णामृदु |  
स्योनं पितृभ्यस्त्वाभराम्यहम् |
अस्मिन्थसीदन्तु मे पितरः सोम्याः |  
पितामहाः प्रपितामहाश्चानुगैस्सह ||
वर्गद्वय पितृणांमिदमासनम् | 
सकलाराधनैः स्वर्चितम् ||

तर्पणम् |
पितृवर्गः ||
उदीरता-मवर उन्मध्यमा पितरस्सोम्यासः | 
असुं य ईयु-रवृका योऽवन्तु पितरो हवेषु ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि ||
अन्गिरसो नः पितरो न वग्वा अथर्वाणो भृगवः सोम्यासः | 
तेषाम् वयं सुमतौ यज्ञियनामपि भद्रे सौमनसे स्याम ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि |||
आयन्तु नः पितरस्सोम्यासोSग्निश्वाताः पथिभिर्देवयानैः | 
अस्मिन् यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ते अवन्त्वस्मान् ||

(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः   
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि ||

 ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालं परिस्त्रुतं स्वधास्थ् तर्पयत् मे पितृन् ||
तृप्यत,तृप्यत,तृप्यत ||

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||
पितृभ्यः स्वधाविभ्यः स्वधा नमः |
पितामहेभ्यः स्वधाविभ्यःस्वधा नमः |
प्रपितामहेभ्यः स्वधाविभ्यःस्वधा नमः |

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||

ये चेह पितरो ये च नेह यां श्च विद्मयां उ च न प्रविद्म |
अग्ने तान् वेत्थ यदि ते जातवेदस्तया प्रतं स्वधया मदन्ति ||

(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः   
रुद्ररूपान् पितामहान्  स्वधा नमस्तर्पयामि ||

मधु वाता ऋतायते | मधु क्षरन्ति सिन्धवः | 
माध्वीर्न: सन्त्वोषधीः ||

 (Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
मधु नक्तमुतोषसि | मधुमत् पार्थिवं रजः | 
मधु द्यौरस्तु नः पिता ||

(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
मधुमान्नो वनस्पतिः | मधु मं अस्तु सूर्यः | 
माध्वीर्गावो भवन्तु नः ||  
(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः   
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||

Here.. Mother's Name is to be used and if these are not known, 
one may use the names given in brackets

father's mother
(Gotra name कौशिक) गोत्रान् (Name सीता) दाः   
वसुरूप: मातृ: स्वधा नमस्तर्पयामि || 3 times

grandfather's mother
(Gotra name कौशिक) गोत्रान् (Name लक्ष्मी) दाः  
रुद्ररूपा : पितामहीः  स्वधा नमस्तर्पयामि || 3 times

great-grandfather's mother
(Gotra name कौशिक) गोत्रान् (Name रुक्मिणी) दाः  
आदित्यरूपा : प्रपितामहीः  स्वधा नमस्तर्पयामि || 3 times 

========================================================================
मातामह वर्गः 

(Gotra name कौशिक) गोत्रान् श्री (Father's Name कृष्ण) शर्मणः   
वसुरूपान् मातामहान्  स्वधा नमस्तर्पयामि ||  3 times

Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण) शर्मणः   
रुद्ररूपान् मातुः पितामहान्  स्वधा नमस्तर्पयामि ||  3 times

Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर) शर्मणः   
आदित्यरूपान् मातुः प्रपितामहान्  स्वधा नमस्तर्पयामि ||  3 times


(Gotra name कौशिक) गोत्रान् (Name गौरी) दाः   
वसुरूपा : मातामहीः स्वधा नमस्तर्पयामि ||   3 times

(Gotra name कौशिक) गोत्रान् (Name पार्वती) दाः  
रुद्ररूपा : मातुः -पितामहीः  स्वधा नमस्तर्पयामि ||   3 times

(Gotra name कौशिक) गोत्रान् (Name मीनाक्षी) दाः  
आदित्यरूपा : मातुः -प्रपितामहीः  स्वधा नमस्तर्पयामि ||   3 times

 ऊर्जं वहन्तीर-अमृतं घृतं पयः कीलालं परिस्त्रुतं स्वधास्थ् तर्पयत् मे पितृन् |
तृप्यत,तृप्यत,तृप्यत ||

**उपवीती |
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च | 
नमः स्वधायै स्वाहायैनित्यमेव नमो नमः ||
(प्रदक्षिणं कृत्य ) || 
अभिवादये नमस्कारः ||

(प्राचीनावीती)
आयात पितरः गम्भीरैः पथिभिः पूर्व्यैः | 
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च || 
अस्मात् कूर्चात् वर्गद्वय-पितृन् यथास्थानं प्रतिष्ठापयामि ||

(पवित्रं कर्णे निधाय | उपवीती |  आचम्य | पवित्रं धृत्वा |  प्राचीनावीती )
येषां न माता न पिता न मित्र-ज्ञाति-बान्धवाः | 
ते सर्वे तृप्ति-मायान्तु मयोत्सृष्ठैः कुशोदकैः ||
इति कूर्चं विस्त्रस्य कुशोदकं निनयेत् 
पवित्रं विसृज्य |   उपवीती|- आचमेत् ||
ब्रह्मयज्ञं*** कुर्यात् .....
==================================
Seasons ....  ऋतु 
वसन्त .... mid April - mid June
ग्रीष्म        mid June  - mid August
वर्षा          mid August  - mid October
शरद्         mid October  - mid December
हेमन्त      mid December - mid February
शिशिर      mid February  - mid April

Weekdays 
भानुवासर    Sunday
इन्दुवासर     Monday
भौमवासर     Tuesday
सौम्यवासर    Wednesday
गुरुवासर        Thursday
भृगुवासर       Friday
स्थिरवासर     Saturday






Saturday, April 14, 2018

Brahma Yagya.... ब्रह्मयज्ञ:

ब्रह्मयज्ञ: 
आचम्य
अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । 
केशवा  । नारायणा । माधवा  । गोविन्दा  । विष्णु । मधुसूदना  । 
त्रिविक्रमा  । वामना  । श्रीधरा  । ऋषिकेशा  । पद्मनाभा  । दामोदरा  ||

गणपति-ध्यानम् 
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोप शान्तये ।।

प्राणायम्य 
ॐ भू:।  ॐ भुव: ।  ॐ सुव:।  ॐ मह:। ॐ जन:।  ॐ तप:। ॐ सत्यं । 
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् |
ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् ||

संकल्पं 
ममोपात्त-समस्त दुरित-अक्षय-द्वारा   श्री परमेश्वर-प्रीत्यर्थं,
ब्रह्मयज्ञं करिष्ये |

ब्रह्मयज्ञेन यक्ष्ये ||

विद्युदसि विद्यमे पाप्मान-मृतात् सत्यमुपैमि ।
(हस्तावणिज्य । त्रिराचमेत । द्विः परिमृज्य । सकृदुपस्पृश्य ।
शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य )||

ॐ भू:, तत्सवितुर्वरेण्यं |
 ॐ भुव:,  भर्गो देवस्य धीमहि ।
ॐ सुव:,धियो यो न: प्रचोदयात् |
ॐ भू:, तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
ॐ भुव:, धियो यो न: प्रचोदयात् |
ॐ सुव:, तत्सवितुर्वरेण्यं,  भर्गो देवस्य धीमहि, धियो यो न: प्रचोदयात् |

हरिः ॐ | अग्निमीळे पुरोहितं, यज्ञस्य देवमृत्विजम् |
होतारं रत्न-धातमम् || हरिः ॐ |

 हरिः ॐ | ईषे त्वोर्जे त्वा वायवस्थो पायवस्थ देवोवस्सविता
प्रार्पयतु श्रेष्टतमाय कर्मणे || हरिः ॐ |

हरिः ॐ | अग्न आयाहि वीतये गृणानो हव्यदातये |
नि होता सत्सि बर्हिषि | हरिः ॐ |

हरिः ॐ | शन्नो देवीरभिष्टय आपो भवन्तु पीतये |
शं योरभिस्त्रवन्तुनः || हरिः ॐ |

ॐ  भूर्भुवस्वः | सत्यं तपः श्रद्धायाम् जुहोमि ||

ॐ नमो ब्रह्मणे नमो अस्त्वग्न्ये नमः पृथिव्यै नम ओषधीभ्यः |
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि | (एवं त्रिः )||

वृष्टिरसि वृश्चमे पाप्मानं ऋतात सत्यमुपागाम ||

(हस्तावनिज्य) | देवर्षि-पितृ-तर्पणं करिष्ये ||
ब्रह्मादयो ये देवास्तान देवाँस्तर्पयामि |
सर्वान देवानस्तर्पयामि |
 सर्वदेवतागणांस्तर्पयामि |
 सर्वदेवपत्निस्तर्पयामि |
  सर्वदेवगणपत्निस्तर्पयामि ||

(निवीती ) कृष्णद्वैपायनादयो ये ऋषयस्तान ऋषींस्तर्पयामी |
सर्वान् ऋषींस्तर्पयामी |
 सर्वर्षिगणांस्तर्पयामि |
सर्वर्षिपत्नीस्तर्पयामि |
 सर्वर्षिगणपत्नीस्तर्पयामि ||

प्रजापतिं काण्डऋषिं तर्पयामि |
सोमं काण्डऋषिं तर्पयामि |
अग्निं काण्डऋषिं तर्पयामि |
विश्वान् देवान काण्डऋषिं तर्पयामि |

साँहितिर्देवता  उपनिषदस्तर्पयामि |
याज्ञिकीर्देवता उपनिषदस्तर्पयामि |
वारुणिर्देवता उपनिषदस्तर्पयामि |
हव्यवाहं तर्पयामि |
 विश्वान् देवान काण्डऋषिं तर्पयामि ||

ब्रह्माणमस्वयम्भुवम् तर्पयामि |

विश्वान् देवान काण्डऋषिं तर्पयामि |
अरुणान् काण्डऋषिं तर्पयामि |
सदसस्पतिम् तर्पयामि |
ऋग्वेदं तर्पयामि |
यजुर्वेदं तर्पयामि |
सामवेदं तर्पयामि |
अथर्ववेदं तर्पयामि |
इतिहासपुराणम् तर्पयामि |
कल्पम् तर्पयामि |

(प्राचीनावीती) सोमः पितृमान्
यमो अंगीरस्वान्
अग्निकव्यवाहनादयो
ये पितरस्तान्  पितृंस्तर्पयामि |
सर्वान्  पितृंस्तर्पयामि |
सर्व पितृगणास्तर्पयामि |
सर्व  पितृं-पत्नी-स्तर्पयामि |
सर्व पितृगण-पत्नी-स्तर्पयामि |

ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिश्रुतं स्वधास्थ तर्पयत् में पितृन् ||
तृप्यत,  तृप्यत,  तृप्यत ||
उपवीती | आचमेत || 

Wednesday, July 22, 2015

SriVidya Panchadashakshari ...श्रीविद्या-पञ्चदशाक्षरी (कादिविद्या)

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

Importance of this Mantra is highlighted in Soundarya Lahari sloka #32
 

|| श्रीविद्या-पञ्चदशाक्षरी ||
(कादिविद्या)
अस्य श्रीविद्या-पञ्चदशाक्षरी - महामन्त्रस्य |
आनन्दभैरव ऋषि:|  
गायत्री  छन्द:|   
पञ्चदशाक्षर्यधिष्ठात्री-ललितामहात्रिपुरसुन्दरी देवता
  कएईलह्रीं-बीजं | सकलह्रीं-शक्ति:| हसकहलह्रीं-कीलकम्
श्रीललितामहात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
 कएईलह्रीं अंगुष्ठाभ्यां नमः ।  हसकहलह्रीं तर्जनीभ्यां नमः ।
सकलह्रीं मध्यमाभ्यां नमः । 
कएईलह्रीं अनामिकाभ्यां नमः । हसकहलह्रीं कनिष्ठिकाभ्यां नमः । 
सकलह्रीं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
कएईलह्रीं  हृदयाय नमः । हसकहलह्रीं शिरसे स्वाहा ।
सकलह्रीं शिखायै वषट् । 
कएईलह्रीं कवचाय हुं । हसकहलह्रीं नेत्रत्रयाय वौषट् ।
सकलह्रीं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  । 
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

कएईलह्रीं । हसकहलह्रीं । सकलह्रीं || 
...................... 
Important :  when chanting  कएईलह्रीं
pause slightly after कए because it is only then we can chant ईलह्रीं correctly 
please note it is the long  
is ascribed to इच्छा and to  ईशित्व 
………………………………… 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  ।  
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥ 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

Sri SowbhagyaVidya Panchadashakshari ....श्री सौभाग्यविद्या पञ्चदशाक्षरी

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

Importance of this Mantra is highlighted in Soundarya Lahari sloka #33

|| श्री सौभाग्यविद्या-पञ्चदशाक्षरी ||

अस्य श्रीसौभाग्यविद्या-पञ्चदशाक्षरी - महामन्त्रस्य |
आनन्दभैरव ऋषि:|  
गायत्री  छन्द:|   
सौभाग्यविद्या-पञ्चदशाक्षर्यधिष्ठात्री-ललितामहात्रिपुरसुन्दरी परा-भट्टारिका  देवता
ऐं  कएईलह्रीं-बीजं | सौ: सकलह्रीं-शक्ति:| क्लीं हसकहलह्रीं-कीलकम्
श्रीललितामहात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ऐं  कएईलह्रीं अंगुष्ठाभ्यां नमः ।  क्लीं हसकहलह्रीं तर्जनीभ्यां नमः ।
सौ: सकलह्रीं मध्यमाभ्यां नमः । 
ऐं  कएईलह्रीं अनामिकाभ्यां नमः । क्लीं हसकहलह्रीं कनिष्ठिकाभ्यां नमः । 
सौ: सकलह्रीं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ऐं  कएईलह्रीं  हृदयाय नमः । क्लीं हसकहलह्रीं शिरसे स्वाहा ।
सौ: सकलह्रीं शिखायै वषट् । 
ऐं  कएईलह्रीं कवचाय हुं । क्लीं हसकहलह्रीं नेत्रत्रयाय वौषट् ।
सौ: सकलह्रीं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  । 
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ ऐं ह्रीं श्रीं । ऐं कएईलह्रीं ।   क्लीं हसकहलह्रीं ।
 सौ: सकलह्रीं || 
...................... 
Important :  when chanting ऐं कएईलह्रीं
pause after ऐं कए because it is only then we can chant ईलह्रीं correctly 
please note it is the long  
is ascribed to इच्छा and to  ईशित्व 
………………………………… 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  ।  
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥ 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

Thursday, July 2, 2015

Sri Lalitha Sahastranamam....

full-script in srilalithasahasranamamv.blogspot.in***
|| श्रीललिता-सहस्त्रनाम-स्तोत्रम् || 
अस्य श्रीललिता-सहस्त्रनाम-स्तोत्र-माला महामन्त्रस्य |
वशिन्यादि वाग्देवता   ऋषयः | अनुष्टुप छन्द:|  श्रीललिता-महात्रिपुरसुन्दरी देवता
ऐं  बीजं | सौ: शक्ति:| क्लीं कीलकम्
श्रीललिता-महात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||

करन्यास:
ऐं अंगुष्ठाभ्यां नमः ।  क्लीं तर्जनीभ्यां नमः । सौ:  मध्यमाभ्यां नमः । 
ऐं  अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौ: करतल-करपृष्ठाभ्यां नमः |
ऐं  हृदयाय नमः । क्लीं शिरसे स्वाहा । सौ: शिखायै वषट् । 
ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौ: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् || 
सिन्दूरारुण-विग्रहाम् त्रिनयनां माणिक्य-मौलिस्फुरत्
तारानायक-शेखराम् स्मितमुखी-मापीन-वक्षोरुहाम् |
पाणिभ्यां-मलिपूर्ण-रत्नचषकं रक्तोत्पल बिभ्रतीं
सौम्यां-रत्नघटस्थ-रक्तचरणां ध्यायेत् परामम्बिकाम् ||

अरुणाम् करुणातरंगीताक्षीं धृत-पाशांकुश-पुष्पबाण-चापाम् ।
अणिमादिभि-रावृतां मयूखै-रहमित्येव विभावये भवानीम् ।।

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलित-लसद्धेमपद्मां वरान्गीम् ।
सर्वालंकारयुक्तां सततमभयदां भक्तनम्राम् भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुताम् सर्व सम्पत्प्रदात्रीं ||

 सकुंकुमविलेपना-मालिकचुम्बि-कस्तूरिकाम्
समंद-हसितेक्षणाम् सशरचापपाशांकुशाम् ।
अशेषजनमोहिनी-मरुणमाल्यभूषाम्बरां
जपाकुसुम-भासुरां जपविधौ स्मरेदंबिकाम्  ||


लं-इत्यादि पंच-पूजा ||
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पाणि पूजयामि
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
.....

Wednesday, July 1, 2015

Guru Vandanam..... गुरूवन्दनम्

गुरूवन्दनम्


अज्ञानतिमिरान्धस्य ज्ञानांजन-शलाकया
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवे नमः ॥

ब्रह्मानन्दम परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादि-लक्ष्यम् ॥
एकं नित्यं विमलमचलं सर्वधी-साक्षीभूतं
भावातीतं त्रिगुणरहितं सद्गुरुम् तं नमामि ॥

नमस्ते नाथ भगवन् शिबाय गुरुरूपिणे
विद्यावतार-संसिद्धयै स्वीकृतानेक विग्रह ॥

अमुकानन्दनाथाय मम श्रीगुरुवे नमः
अमुकानन्दनाथाय गुरुवे परमाय में 
अमुकानन्दनाथाय गुरुवे परमेष्ठिने
substitute  अमुका with actual names
यदिदं श्रीगुरुस्तोत्रं स्वस्वरूपलक्षणम्
बाल-भावानुसारेण ममेदं हि विचेष्टितम्
मातृवात्सल्य-सदृशं त्वया देवि विधीयताम् ॥

.......



Thursday, April 30, 2015

Sri-Vidya BalaTripuraSundari Mantra .... श्रीविद्याबालात्रिपुरसुन्दरी-मन्त्रः

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

|| श्रीविद्याबालात्रिपुरसुन्दरी-मन्त्रः ||
अस्य श्रीविद्याबालात्रिपुरसुन्दरी - महामन्त्रस्य |
दक्षिणामूर्ति  ऋषि:| गायत्री  छन्द:|  बालात्रिपुरसुन्दरी देवता
ऐं  बीजं | सौ: शक्ति:| क्लीं कीलकम्
श्रीबालात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ऐं अंगुष्ठाभ्यां नमः ।  क्लीं तर्जनीभ्यां नमः ।
सौ:  मध्यमाभ्यां नमः । 
ऐं  अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । 
सौ: करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ऐं  हृदयाय नमः । क्लीं शिरसे स्वाहा ।
सौ: शिखायै वषट् । 
ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् ।
सौ: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरुणकिरण जालै-रंचिताशावकाशा
विधृत-जपपटीका-पुस्तकाभीति-हस्ता । 
इतर-कर-वराढ्या फुह्लकह्लार -संस्था   
निवसतु हृदि बाला नित्यकल्याणशीला || 

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ - ऐं क्लीं सौ: - सौ: क्लीं ऐं || 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरुणकिरण जालै-रंचिताशावकाशा
विधृत-जपपटीका-पुस्तकाभीति-हस्ता । 
इतर-कर-वराढ्या फुह्लकह्लार -संस्था   
निवसतु हृदि बाला नित्यकल्याणशीला || 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....