Thursday, July 2, 2015

Sri Lalitha Sahastranamam....

full-script in srilalithasahasranamamv.blogspot.in***
|| श्रीललिता-सहस्त्रनाम-स्तोत्रम् || 
अस्य श्रीललिता-सहस्त्रनाम-स्तोत्र-माला महामन्त्रस्य |
वशिन्यादि वाग्देवता   ऋषयः | अनुष्टुप छन्द:|  श्रीललिता-महात्रिपुरसुन्दरी देवता
ऐं  बीजं | सौ: शक्ति:| क्लीं कीलकम्
श्रीललिता-महात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||

करन्यास:
ऐं अंगुष्ठाभ्यां नमः ।  क्लीं तर्जनीभ्यां नमः । सौ:  मध्यमाभ्यां नमः । 
ऐं  अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौ: करतल-करपृष्ठाभ्यां नमः |
ऐं  हृदयाय नमः । क्लीं शिरसे स्वाहा । सौ: शिखायै वषट् । 
ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौ: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् || 
सिन्दूरारुण-विग्रहाम् त्रिनयनां माणिक्य-मौलिस्फुरत्
तारानायक-शेखराम् स्मितमुखी-मापीन-वक्षोरुहाम् |
पाणिभ्यां-मलिपूर्ण-रत्नचषकं रक्तोत्पल बिभ्रतीं
सौम्यां-रत्नघटस्थ-रक्तचरणां ध्यायेत् परामम्बिकाम् ||

अरुणाम् करुणातरंगीताक्षीं धृत-पाशांकुश-पुष्पबाण-चापाम् ।
अणिमादिभि-रावृतां मयूखै-रहमित्येव विभावये भवानीम् ।।

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलित-लसद्धेमपद्मां वरान्गीम् ।
सर्वालंकारयुक्तां सततमभयदां भक्तनम्राम् भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुताम् सर्व सम्पत्प्रदात्रीं ||

 सकुंकुमविलेपना-मालिकचुम्बि-कस्तूरिकाम्
समंद-हसितेक्षणाम् सशरचापपाशांकुशाम् ।
अशेषजनमोहिनी-मरुणमाल्यभूषाम्बरां
जपाकुसुम-भासुरां जपविधौ स्मरेदंबिकाम्  ||


लं-इत्यादि पंच-पूजा ||
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पाणि पूजयामि
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
.....

Wednesday, July 1, 2015

Guru Vandanam..... गुरूवन्दनम्

गुरूवन्दनम्


अज्ञानतिमिरान्धस्य ज्ञानांजन-शलाकया
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवे नमः ॥

ब्रह्मानन्दम परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादि-लक्ष्यम् ॥
एकं नित्यं विमलमचलं सर्वधी-साक्षीभूतं
भावातीतं त्रिगुणरहितं सद्गुरुम् तं नमामि ॥

नमस्ते नाथ भगवन् शिबाय गुरुरूपिणे
विद्यावतार-संसिद्धयै स्वीकृतानेक विग्रह ॥

अमुकानन्दनाथाय मम श्रीगुरुवे नमः
अमुकानन्दनाथाय गुरुवे परमाय में 
अमुकानन्दनाथाय गुरुवे परमेष्ठिने
substitute  अमुका with actual names
यदिदं श्रीगुरुस्तोत्रं स्वस्वरूपलक्षणम्
बाल-भावानुसारेण ममेदं हि विचेष्टितम्
मातृवात्सल्य-सदृशं त्वया देवि विधीयताम् ॥

.......



Thursday, April 30, 2015

Sri-Vidya BalaTripuraSundari Mantra .... श्रीविद्याबालात्रिपुरसुन्दरी-मन्त्रः

Initiation from a Guru is a MUST without which there may be no results at all.
These set of mantras are made-up of Bija-aksharas (seed letters) and extremely powerful.
Incorrect pronunciation could lead to disastrous consequences .... hence the need for a competent Guru.
For more on this .... you may like to read books on Siva & Shakti by John Woodroffe

|| श्रीविद्याबालात्रिपुरसुन्दरी-मन्त्रः ||
अस्य श्रीविद्याबालात्रिपुरसुन्दरी - महामन्त्रस्य |
दक्षिणामूर्ति  ऋषि:| गायत्री  छन्द:|  बालात्रिपुरसुन्दरी देवता
ऐं  बीजं | सौ: शक्ति:| क्लीं कीलकम्
श्रीबालात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ऐं अंगुष्ठाभ्यां नमः ।  क्लीं तर्जनीभ्यां नमः ।
सौ:  मध्यमाभ्यां नमः । 
ऐं  अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । 
सौ: करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ऐं  हृदयाय नमः । क्लीं शिरसे स्वाहा ।
सौ: शिखायै वषट् । 
ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् ।
सौ: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरुणकिरण जालै-रंचिताशावकाशा
विधृत-जपपटीका-पुस्तकाभीति-हस्ता । 
इतर-कर-वराढ्या फुह्लकह्लार -संस्था   
निवसतु हृदि बाला नित्यकल्याणशीला || 

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ - ऐं क्लीं सौ: - सौ: क्लीं ऐं || 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरुणकिरण जालै-रंचिताशावकाशा
विधृत-जपपटीका-पुस्तकाभीति-हस्ता । 
इतर-कर-वराढ्या फुह्लकह्लार -संस्था   
निवसतु हृदि बाला नित्यकल्याणशीला || 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

Tuesday, March 24, 2015

Sri Ram-Taarak Mantra .......श्री रामतारक मन्त्रः

।| श्री रामतारक मन्त्रः |।
अस्य श्रीरामतारक - महामन्त्रस्य |
ब्रह्मा  ऋषि:| गायत्री छन्द:|  श्रीरामो देवता
रां  बीजं | रीं शक्ति:| रुं कीलकम्
श्रीरामचन्द्र-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
रां अंगुष्ठाभ्यां नमः । रीं  तर्जनीभ्यां नमः । रुं मध्यमाभ्यां नमः । 
रैं अनामिकाभ्यां नमः । रौं  कनिष्ठिकाभ्यां नमः । 
र:  करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
रां हृदयाय नमः । रीं  शिरसे स्वाहा । रुं मंशिखायै वषट् । 
रैं कवचाय हुं । रौं नेत्रत्रयाय वौषट् । र:  अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
कालाम्भोधर-कान्ति-कान्त-मनिशं वीरासनाध्यासिनम् 
मुद्रां ज्ञानमयीम् दधानमपरं हस्ताम्बुजम् जानुनि । 
सीताम् पार्श्वगताम् सरोरुहकरां विद्युन्निभां राघवं 
पश्यन्तं मुकुटांगदादि-विविधैः कल्पोज्ज्वलांगम् भजे ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:|| 
 ।|  रां  रामाय  नम: |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  
.....

Monday, March 23, 2015

Sri Ram-Raksha Mantra.....श्री रामरक्षा महामन्त्रः

।। श्रीरामरक्षा महामन्त्रः ।।

अस्य श्रीरामरक्षा - महामन्त्रस्य |
अंगन्यास 
बुधकौशिक ऋषि:| गायत्री छन्द:|  श्रीरामचन्द्रो देवता
श्रीराम इति बीजं | जय जय राम इति शक्ति:| जय राम इति कीलकम्
श्रीरामचन्द्र-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
श्रीराम  अंगुष्ठाभ्यां नमः । जय राम  तर्जनीभ्यां नमः । जय जय राम मध्यमाभ्यां नमः । 
श्रीराम अनामिकाभ्यां नमः । जय राम कनिष्ठिकाभ्यां नमः । 
जय जय राम करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
श्रीराम हृदयाय नमः । जय राम  शिरसे स्वाहा । जय जय राम मंशिखायै वषट् । 
श्रीराम कवचाय हुं । जय राम नेत्रत्रयाय वौषट् । जय जय राम अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
शान्तं शाश्वतं प्रमेयमनघं निर्वाण-शांतिप्रदं
ब्रह्मा-शंभु-फणीन्द्र-सेव्य-मनिशं वेदान्तवेद्यं विभुम् । 
रामाख्यं जगदीश्वरं सुरगुरुं माया-मनुष्यं हरिं 
वन्देSहं करुणाकरं रघुवरं भूपाल-चूड़ामणिम् || 

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:|| 
 ।|  श्रीराम,  जय राम,  जय जय राम |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  

नान्या स्पृहा रघुपते हृदयेSस्मदीये 
सत्यं वदामि च भवान् अखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुंगव निर्भरां मे
कामादि-दोष-रहितं कुरु मानसं च ||


.....

Sunday, March 22, 2015

Hayagriva Mantra ......हयग्रीव मंत्रः

।। श्री हयग्रीव मंत्रः ।। 
अस्य श्री हयग्रीव - महामन्त्रस्य |
अंगन्यास 
ब्रह्मा ऋषि:| अनुष्टुप् छन्द:|  श्री हयग्रीव: परमात्मा देवता
हकारं बीजं | यकारं शक्ति:| ग्रीवः कीलकम् | 
श्रीहयग्रीव-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
उद्गीथ प्रणवोद्गीथ अंगुष्ठाभ्यां नमः ।  सर्ववागीश्वरेश्वर  तर्जनीभ्यां नमः ।  
सर्ववेदमयाचिन्त्य मध्यमाभ्यां नमः । 
सर्वं  बोधय बोधय अनामिकाभ्यां नमः ।   उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर कनिष्ठिकाभ्यां नमः । 
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
उद्गीथ प्रणवोद्गीथ हृदयाय नमः । सर्ववागीश्वरेश्वर  शिरसे स्वाहा ।  
सर्ववेदमयाचिन्त्य शिखायै वषट् । 
सर्वं  बोधय बोधय कवचाय हुं । उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर नेत्रत्रयाय वौषट् ।  
 सर्ववेदमयाचिन्त्य सर्वं  बोधय बोधय अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम्। 
आधारं सर्वविद्यानां हयग्रीव-मुपास्महे ||  
pronounce as  हयग्रीवम्-उपास्महे
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||
उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर। 
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय ||
ud-geetha pranavod-geetha sarwa-vaageeshwareshwara
sarwa-vedamayaa-chintya sarwam bodhaya bodhaya

உத்கீத ப்ரனவோத்கீத  ர்வ வாகீஸ்வறேஷ்வர 
ர்வ வேதமயா சின்த்ய  ர்வம் பொதய  பொதய 
Link to video ....... 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम्। 
आधारं सर्वविद्यानां हयग्रीव-मुपास्महे ||
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  
.....
Picture Courtesy ..... see link 

Gayatri Mantra ...... गायत्री मंत्र:

|| गायत्री मंत्र:  ||

अस्य श्री गायत्री महामन्त्रस्य |
अंगन्यास 
सावित्र्या ऋषि:-विश्वामित्रः | निचृद्गायत्री छन्द:|  सविता देवता
तत्सवितुर्वरेण्यं बीजं | धियो यो नः प्रचोदयात् शक्ति:| भर्गो देवस्य धीमहि कीलकम्
गायत्री-प्रसाद-सिद्धयर्थे जपे विनियोग:||
 
करन्यास:
तत्सवितुर्ब्रह्मात्मने अंगुष्ठाभ्यां नमः ।  वरेण्यं विष्णवात्मने तर्जनीभ्यां नमः ।
भर्गोदेवस्य रुद्रात्मने मध्यमाभ्यां नमः । 
धीमहि ईश्वरात्मने अनामिकाभ्यां नमः । धियो यो नः सदाशिवात्मने कनिष्ठिकाभ्यां नमः । 
प्रचोदयात् परमात्मने करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । वरेण्यं विष्णवात्मने शिरसे स्वाहा ।
भर्गोदेवस्य रुद्रात्मने शिखायै वषट् । 
धीमहि ईश्वरात्मने कवचाय हुं । धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् ।
प्रचोदयात् परमात्मने अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
मुक्ता विद्रुमहेम नील धवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुकलां 
निबद्धरत्नमकुटां तत्वार्थ-वर्णात्मिकाम् । 
गायत्रीं वरदांSभयांकुशकशा: शुभ्रं कपालं गदां
शंखं चक्रमथारविंदयुगळम् हस्तैर्वहन्तीं भजे || 

अक्षस्रक्-कुण्टिकां-हस्तां शुद्धस्फटिक-निर्मलाम् ।
सर्वविद्या- मयीं वन्दे गायत्रीं वेदमातरम् ||
यो देवः सवितास्माकं धियोधर्माधि गोचराः ।
प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ||

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ । भूर्भुवः स्वः । तत्सवितुर्वरेण्यम् । 
भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् || 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||

उपस्थानम् ||
उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि । 
ब्राह्मणेभ्यो हनुज्ञानं गच्छ देवि यथा सुखम् ||
.....