Tuesday, February 3, 2015

Ganesha श्रीमहागणपति मंत्र:

|। श्रीमहागणपति मंत्र: ।| 

अस्य श्री महागणपति - महामन्त्रस्य |
अंगन्यास 
गणक  ऋषि:| गायत्री  छन्द:|  महागणपतिर्देवता
ग्लां  बीजं | ग्लीं शक्ति:| ग्लूं  कीलकम्
श्रीमहागणपति-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ग्लां अंगुष्ठाभ्यां नमः ।  ग्लीं तर्जनीभ्यां नमः । ग्लूं मध्यमाभ्यां नमः । 
ग्लैम अनामिकाभ्यां नमः । ग्लौं कनिष्ठिकाभ्यां नमः । 
ग्ल: करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ग्लां हृदयाय नमः । ग्लीं शिरसे स्वाहा । ग्लूं शिखायै वषट् । 
ग्लैम कवचाय हुं । ग्लौं नेत्रत्रयाय वौषट् । ग्ल: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
बीजापूर-गदेक्षु-कार्मुकरुजा-चक्राब्ज-पाशोत्पल
 ब्रीह्यग्र-स्वविषाण-रत्नकलश-प्रोद्यत-करांभोरुह:|
ध्येयो वल्लभया सपद्मकरया श्रिलष्टोज्जवलदभूषया
विश्वोत्पत्ति-विपत्ति-संस्थितिकरो विघ्नेश इष्टाथद:||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं , गणपतये , वरवरद , सर्वजनं मे वशमानय स्वाहा |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देव
त्वत्प्रसादान्मयि स्थिरा ||
.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.