Wednesday, February 11, 2015

Shakti-Panchakshari

श्री शक्तिपंचाक्षरी मंत्र:

अस्य श्री शक्तिपंचाक्षरी - महामन्त्रस्य |
अंगन्यास 
वामदेव ऋषि:| अनुष्टुप् छन्द:|  श्री साम्बसदाशिवो देवता
ह्रां बीजं | ह्रीं शक्ति:| ह्रूं कीलकम्
श्रीसाम्बसदाशिव-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ॐ ह्रां: अंगुष्ठाभ्यां नमः ।  ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रू: मध्यमाभ्यां नमः । 
ॐ ह्रैं: अनामिकाभ्यां नमः । ॐ ह्रौं: कनिष्ठिकाभ्यां नमः । 
ॐ ह्रः करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ॐ ह्रां:हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रू:शिखायै वषट् । 
ॐ ह्रैं: कवचाय हुं । ॐ ह्रौं:नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
मूले कल्पद्रुमस्य द्रुतकनकनिभम् चारूपद्मासनस्थम्
वामांकारूढ़-गौरी-निबिड़-कुचभराभोग-गाढोपगूढम् ।
नानालंकारकान्तं वर-परशु-मृगाभीति-हस्तं त्रिनेत्रं
वन्दे बालेन्दुमौलिं गजवदन गुहाश्लिष्टपार्श्वं महेशम् ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ ह्रीं नमश्शिवाय |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||
.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.